Advertisment

Sri Lakshmi Narasimha Sahasranama Stotram

Sri Lakshmi Narasimha Sahasranama Stotram

Om asya shree lakshmeenrisimha divya sahasranaamastotramahaamantrasya brahmaa rishih anushtupchhandah shreelakshmeenrisimha devataa kshraum iti beejam shreem iti shaktih nakhadamshtraayudhaayeti keelakam mantraraaja shreelakshmeenrisimha preetyarthe jape viniyogah |

Dhyaanam |
satyajnyaanasukhasvaroopamamalam ksheeraabdhimadhyasthitam
yogaaroodhamatiprasannavadanam bhooshaasahasrojjvalam |
tryaksham chakrapinaakasaabhayakaraanbibhraanamarkachchhavim
chhatreebhootaphaneendramindudhavalam lakshmeenrisimham bhaje || 1

Lakshmee chaarukuchadvandvakunkumaankitavakshase |
namo nrisimhanaathaaya sarvamangalamoortaye || 2

Upaasmahe nrisimhaakhyam brahma vedaantagocharam |
bhooyollaasitasamsaarachchhedahetum jagadgurum || 3

Brahmovaacha |
om namo naarasimhaaya vajradamshtraaya vajrine |
vajradehaaya vajraaya namo vajranakhaaya cha || 1 ||

Vaasudevaaya vandyaaya varadaaya varaatmane |
varadaabhayahastaaya varaaya vararoopine || 2 ||

Varenyaaya varishthaaya shreevaraaya namo namah |
prahlaadavaradaayaiva pratyakshavaradaaya cha || 3 ||

Paraatparaaya paaraaya pavitraaya pinaakine |
paavanaaya prasannaaya paashine paapahaarine || 4 ||

Purushtutaaya punyaaya puruhootaaya te namah |
tatpoorushaaya tathyaaya puraanapurushaaya cha || 5 ||

Purodhase poorvajaaya pushkaraakshaaya te namah |
pushpahaasaaya haasaaya mahaahaasaaya shaarngine || 6 ||

Simharaajaaya simhaaya jagadvandyaaya te namah |
attahaasaaya roshaaya jvaalaahaasaaya te namah || 7 ||

Bhootaavaasaaya vaasaaya shreenivaasaaya khadgine |
khadgajihvaaya simhaaya khadgavaasaaya te namah || 8 ||

Namo moolaadhivaasaaya dharmavaasaaya dharmine |
dhananjayaaya dhanyaaya namo mrityunjayaaya cha || 9 ||

Shubhanjayaaya sootraaya namah shatrunjayaaya cha |
niranjanaaya neeraaya nirgunaaya gunaatmane || 10 ||

Nishprapanchaaya nirvaanapradaaya nibidaaya cha |
niraalambaaya neelaaya nishkalaaya kalaatmane || 11 ||

Nimeshaaya nibandhaaya nimeshagamanaaya cha | [** nibaddhaaya **]
nirdvandvaaya niraashaaya nishchayaaya nijaaya cha || 12 ||

Nirmalaaya nidaanaaya nirmohaaya niraakrite |
namo nityaaya satyaaya satkarmanirataaya cha || 13 ||

Satyadhvajaaya munjaaya munjakeshaaya keshine |
harikeshaaya keshaaya gudaakeshaaya vai namah || 14 ||

Sukeshaayordhvakeshaaya keshisamhaarakaaya cha |
jaleshaaya sthaleshaaya padmeshaayograroopine || 15 ||

Pushpeshaaya kuleshaaya keshavaaya namo namah |
sooktikarnaaya sooktaaya raktajihvaaya raagine || 16 ||

Deeptaroopaaya deeptaaya pradeeptaaya pralobhine |
prasannaaya prabodhaaya prabhave vibhave namah || 17 ||

Prabhanjanaaya paanthaaya pramaayapratimaaya cha |
prakaashaaya prataapaaya prajvalaayojjvalaaya cha || 18 ||

Jvaalaamaalaasvaroopaaya jvaalajihvaaya jvaaline |
mahaajvaalaaya kaalaaya kaalamoortidharaaya cha || 19 ||

Kaalaantakaaya kalpaaya kalanaaya kalaaya cha |
kaalachakraaya chakraaya shatchakraaya cha chakrine || 20 ||

Akrooraaya kritaantaaya vikramaaya kramaaya cha |
krittine krittivaasaaya kritaghnaaya kritaatmane || 21 ||

Sankramaaya cha kruddhaaya kraantalokatrayaaya cha |
aroopaaya saroopaaya haraye paramaatmane || 22 ||

Ajayaayaadidevaaya hyakshayaaya kshayaaya cha |
aghoraaya sughoraaya ghoraghorataraaya cha || 23 ||

Namostu ghoraveeryaaya lasadghoraaya te namah |
ghoraadhyakshaaya dakshaaya dakshinaarhaaya shambhave || 24 ||

Amoghaaya gunaughaaya hyanaghaayaaghahaarine |
meghanaadaaya naadaaya tubhyam meghaatmane namah || 25 || [** naathaaya **]

Meghavaahanaroopaaya meghashyaamaaya maaline |
vyaalayajnyopaveetaaya vyaaghradehaaya te namah || 26 ||

Vyaaghrapaadaaya te vyaaghrakarmane vyaapakaaya cha |
vikataasyaaya veeryaaya vishtarashravase namah || 27 ||

Vikeernanakhadamshtraaya nakhadamshtraayudhaaya cha |
vishvaksenaaya senaaya vihvalaaya balaaya cha || 28 ||

Viroopaakshaaya veeraaya visheshaakshaaya saakshine |
veetashokaaya vittaaya visteernavadanaaya cha || 29 ||

Vidhaanaaya vidheyaaya vijayaaya jayaaya cha |
vibudhaaya vibhaavaaya namo vishvambharaaya cha || 30 ||

Veetaraagaaya vipraaya vitankanayanaaya cha |
vipulaaya vineetaaya vishvayone namo namah || 31 ||

Vidambanaaya vittaaya vishrutaaya viyonaye |
vihvalaaya vivaadaaya namo vyaahritaye namah || 32 ||

Viraasaaya vikalpaaya mahaakalpaaya te namah |
bahukalpaaya kalpaaya kalpaateetaaya shilpine || 33 ||

Kalpanaaya svaroopaaya phanitalpaaya vai namah |
tatitprabhaaya taarkshyaaya tarunaaya tarasvine || 34 ||

Rasanaayaantarikshaaya taapatrayaharaaya cha |
taarakaaya tamoghnaaya tattvaaya cha tapasvine || 35 ||

Takshakaaya tanutraaya tatite taralaaya cha |
shataroopaaya shaantaaya shatadhaaraaya te namah || 36 ||

Shatapatraaya taarkshyaaya sthitaye shaantamoortaye |
shatakratusvaroopaaya shaashvataaya shataatmane || 37 ||

Namah sahasrashirase sahasravadanaaya cha |
sahasraakshaaya devaaya dishashrotraaya te namah || 38 ||

Namah sahasrajihvaaya mahaajihvaaya te namah |
sahasranaamadheyaaya sahasrajatharaaya cha || 39 ||

Sahasrabaahave tubhyam sahasracharanaaya cha |
sahasraarkaprakaashaaya sahasraayudhadhaarine || 40 ||

Namah sthoolaaya sookshmaaya susookshmaaya namo namah |
suksheenaaya subhikshaaya sooraadhyakshaaya shaurine || 41 ||

Dharmaadhyakshaaya dharmaaya lokaadhyakshaaya vai namah |
prajaadhyakshaaya shikshaaya vipakshakshayamoortaye || 42 ||

Kaalaadhyakshaaya teekshnaaya moolaadhyakshaaya te namah |
adhokshajaaya mitraaya sumitravarunaaya cha || 43 ||

Shatrughnaaya hyavighnaaya vighnakotiharaaya cha |
rakshoghnaaya madhughnaaya bhootaghnaaya namo namah || 44 ||

Bhootapaalaaya bhootaaya bhootaavaasaaya bhootine |
bhootabhetaalaghaataaya bhootaadhipataye namah || 45 ||

Bhootagrahavinaashaaya bhootasamyamine namah |
mahaabhootaaya bhrigave sarvabhootaatmane namah || 46 ||

Sarvaarishtavinaashaaya sarvasampatkaraaya cha |
sarvaadhaaraaya sarvaaya sarvaartiharaye namah || 47 ||

Sarvaduhkhaprashaantaaya sarvasaubhaagyadaayine |
sarvajnyaayaapyanantaaya sarvashaktidharaaya cha || 48 ||

Sarvaishvaryapradaatre cha sarvakaaryavidhaayine |
sarvajvaravinaashaaya sarvarogaapahaarine || 49 ||

Sarvaabhichaarahantre cha sarvotpaatavighaatine |
pingaakshaayaikashringaaya dvishringaaya mareechaye || 50 ||

Bahushringaaya shringaaya mahaashringaaya te namah |
maangalyaaya manojnyaaya mantavyaaya mahaatmane || 51 ||

Mahaadevaaya devaaya maatulungadharaaya cha |
mahaamaayaaprasootaaya maayine jalashaayine || 52 ||

Mahodaraaya mandaaya madanaaya madaaya cha |
madhukaitabhahantre cha maadhavaaya muraaraye || 53 ||

Mahaaveeryaaya dhairyaaya chitraveeryaaya te namah |
chitrakarmaaya chitraaya namaste chitrabhaanave || 54 ||

Maayaateetaaya maayaaya mahaaveeraaya te namah |
mahaatejaaya beejaaya tejodhaamne cha beejine || 55 ||

Tejomaya nrisimhaaya tejasaamnidhaye namah |
mahaadamshtraaya damshtraaya namah pushtikaraaya cha || 56 ||

Shipivishtaaya pushtaaya tushtaye parameshthine |
vishishtaaya cha shishtaaya garishthaayeshtadaayine || 57 ||

Namo jyeshthaaya shreshthaaya tushtaayaamitatejase |
ashtaanganyastaroopaaya sarvadushtaantakaaya cha || 58 ||

Vaikunthaaya vikunthaaya keshikanthaaya kanthine |
kantheeravaaya lunthaaya nishshathaaya hathaaya cha || 59 ||

Sattvodriktaaya krishnaaya rajodriktaaya vedhase |
tamodriktaaya rudraaya rigyajussaamamoortaye || 60 ||

Ritudhvajaaya kaalaaya mantraraajaaya mantrine | [** raajaaya **]
trinetraaya trivargaaya tridhaamne cha trishooline || 61 ||

Trikaalajnyaanaroopaaya tridehaaya tridhaatmane |
namastrimoortivandyaaya tritattvajnyaanine namah || 62 ||

Akshobhyaayaaniruddhaaya hyaprameyaaya bhaanave |
amritaaya hyanantaaya hyamitaayaamaraaya cha || 63 ||

Apamrityuvinaashaaya hyapasmaaravighaatine |
annadaayaannaroopaaya hyannaayaannabhuje namah || 64 ||

Aadyaaya niravadyaaya vedyaayaadbhutakarmane |
sadyojaataaya sandhyaaya vaidyutaaya namo namah || 65 ||

Vidyaateetaaya shuddhaaya raagateetaaya raagine |
yogeeshvaraaya yogaaya gohitaaya gavaampate || 66 ||

Gandharvaaya gabheeraaya garjitaayorjitaaya cha |
parjanyaaya pravriddhaaya pradhaanapurushaaya cha || 67 ||

Padmaabhaaya sunaabhaaya padmanaabhaaya bhaasine |
padmanetraaya padmaaya padmaayaah pataye namah || 68 ||

Padmodaraaya pootaaya padmakalpodbhavaaya cha |
namo hritpadmavaasaaya bhoopadmoddharanaaya cha || 69 ||

Shabdabrahmasvaroopaaya brahmaroopadharaaya cha |
brahmane brahmaroopaaya brahmanetre namo namah || 70 ||

Brahmaadaye braahmanaaya brahmabrahmaatmane namah |
subrahmanyaaya devaaya brahmanyaaya trivedine || 71 ||

Parabrahmasvaroopaaya panchabrahmaatmane namah |
namaste brahmashirase tadaashvashirase namah || 72 ||

Atharvashirase nityamashanipramitaaya cha |
namaste teekshnadamshtraaya lolaaya lalitaaya cha || 73 ||

Laavanyaaya lavitraaya namaste bhaasakaaya cha | [** laavakaaya **]
lakshanajnyaaya lakshaaya lakshanaaya namo namah || 74 ||

Rasadveepaaya deeptaaya vishnave prabhavishnave |
vrishnimoolaaya krishnaaya shreemahaavishnave namah || 75 || [** drishnimoolaaya **]

Pashyaami tvaam mahaasimham haarinam vanamaalinam |
kireetinam kundalinam sarvagam sarvatomukham || 76 ||

Sarvatah paanipaadorum sarvatokshi shiromukham |
sarveshvaram sadaatushtam sattvastham samarapriyam || 77 ||

Bahuyojanavisteernam bahuyojanamaayatam |
bahuyojanahastaanghrim bahuyojananaasikam || 78 ||

Mahaaroopam mahaavaktram mahaadamshtram mahaabhujam |
mahaanaadam mahaaraudram mahaakaayam mahaabalam || 79 ||

Aanaabherbrahmanoroopaamaagalaadvaishnavam vapuh |
aasheershaadrudrameeshaanam tadagre sarvatah shivam || 80 ||

Namostu naaraayana naarasimha
namostu naaraayana veerasimha |
namostu naaraayana kroorasimha
namostu naaraayana divyasimha || 81 ||

Namostu naaraayana vyaaghrasimha
namostu naaraayana puchchhasimha |
namostu naaraayana poornasimha
namostu naaraayana raudrasimha || 82 ||

Namo namo bheeshanabhadrasimha
namo namo vijjvalanetrasimha |
namo namo brimhitabhootasimha
namo namo nirmalachittasimha || 83 ||

Namo namo nirjitakaalasimha
namo namah kalpitakalpasimha |
namo namah kaamadakaamasimha
namo namaste bhuvanaikasimha || 84 ||

Bhavishnustvam sahishnustvam bhraajishnurvishnureva cha |
prithveetvamantarikshastvam parvataaranyameva cha || 85 ||

Kalaakaashthaadiliptistvam muhoortapraharaadikam |
ahoraatram trisandhyam cha pakshamaasastuvatsaram || 86 ||

Yugaadiryugabhedastvam samyogo yugasandhayah |
nityam naimittikam kaamyam mahaapralayameva cha || 87 ||

Karanam kaaranam kartaa bhartaa hartaa harissvaraat |
satkartaa satkritirgoptaa sachchidaanandavigrahah || 88 ||

Praanastvam praaninaampratyagaatma tvam sarvadehinaam |
sujyotistvam paranjyotiraatmajyotih sanaatanah || 89 ||

Jyotirlokasvaroopastvam jyotirjnyo jyotishaampatih |
svaahaakaarah svadhaakaaro vashatkaarah kripaakarah || 90 ||

Hantaakaaro niraakaaro vedaakaarashcha shankarah |
akaaraadikshakaaraantah omkaaro lokakaarakah || 91 ||

Ekaatmaa tvamanekaatmaa chaturaatmaa chaturbhujah |
chaturmoortishchaturdamshtrashchaturvedamayottamah || 92 ||

Lokapriyo lokagururlokesho lokanaayakah |
lokasaakshee lokapatih lokaatmaa lokalochanah || 93 ||

Lokaadhaaro brihalloko lokaalokamayo vibhuh |
lokakartaa mahaakartaa kritaakartaa kritaagamah || 94 ||

Anaadistvamanantastvamabhootobhootavigrahah |
stutih stutyah stavapreetah stotaa netaa niyaamakah || 95 ||

Tvam gatistvam matirmahyam pitaa maataa gurussakhaa |
suhridashchaattaroopastvam tvaam vinaa naatra me gatih || 96 ||

Namaste mantraroopaaya hyastraroopaaya te namah |
bahuroopaaya roopaaya pancharoopadharaaya cha || 97 ||

Bhadraroopaaya roodhaaya yogaroopaaya yogine |
samaroopaaya yogaaya yogapeethasthitaaya cha || 98 ||

Yogagamyaaya saumyaaya dhyaanagamyaaya dhyaayine |
dhyeyagamyaaya dhaamne cha dhaamaadhipataye namah || 99 ||

Dharaadharaaya dharmaaya dhaaranaabhirataaya cha |
namo dhaatre vidhaatre cha sandhaatre cha dharaaya cha || 100 ||

Daamodaraaya daantaaya daanavaantakaraaya cha |
namah samsaaravaidyaaya bheshajaaya namostu te || 101 ||

Seeradhvajaaya seeraaya vaataayaapramitaaya cha |
saarasvataaya samsaaranaashanaayaaksha maaline || 102 ||

Asicharmadharaayaiva shatkarmanirataaya cha |
vikarmaaya sukarmaaya parakarmavighaatine || 103 ||

Sukarmane manmathaaya namo marmaaya marmine |
karicharmavasaanaaya karaalavadanaaya cha || 104 ||

Kavaye padmagarbhaaya bhoogarbhaaya kripaanidhe |
brahmagarbhaaya garbhaaya brihadgarbhaaya dhoorjate || 105 ||

Namaste vishvagarbhaaya shreegarbhaaya jitaaraye |
namo hiranyagarbhaaya hiranyakavachaaya cha || 106 ||

Hiranyavarnadehaaya hiranyaakshavinaashine |
hiranyakanihantre cha hiranyanayanaaya cha || 107 ||

Hiranyaretase tubhyam hiranyavadanaaya cha |
namo hiranyashringaaya nihshringaaya cha shringine || 108 ||

Bhairavaaya sukeshaaya bheeshanaayaantramaaline |
chandaaya tundamaalaaya namo dandadharaaya cha || 109 ||

Akhandatattvaroopaaya kamandaludharaaya cha | [** shreekhanda **]
namaste dandasimhaaya satyasimhaaya te namah || 110 ||

Namaste shvetasimhaaya peetasimhaaya te namah |
neelasimhaaya neelaaya raktasimhaaya te namah || 111 ||

Namo haridrasimhaaya dhoomrasimhaaya te namah |
moolasimhaaya moolaaya brihatsimhaaya te namah || 112 ||

Paataalasthitasimhaaya namah parvatavaasine |
namo jalasthasimhaaya hyantarikshasthitaaya cha || 113 ||

Kaalaagnirudrasimhaaya chandasimhaaya te namah |
anantajihvasimhaaya anantagataye namah || 114 ||

Namostu veerasimhaaya bahusimhasvaroopine |
namo vichitrasimhaaya naarasimhaaya te namah || 115 ||

Abhayankarasimhaaya narasimhaaya te namah |
saptaabdhimekhalaayaiva saptasaamasvaroopine || 116 ||

Saptadhaatusvaroopaaya saptachchhandomayaaya cha |
saptalokaantarasthaaya saptasvaramayaaya cha || 117 ||

Saptaarcheeroopadamshtraaya saptaashvaratharoopine |
svachchhaaya svachchharoopaaya svachchhandaaya namo namah || 118 ||

Shreevatsaaya suveshaaya shrutaye shrutamoortaye |
shuchishravaaya shooraaya subhogaaya sudhanvine || 119 ||

Shubhraaya suranaathaaya sulabhaaya shubhaaya cha |
sudarshanaaya sooktaaya niruktaaya namo namah || 120 ||

Suprabhaavasvabhaavaaya bhavaaya vibhavaaya cha |
sushaakhaaya vishaakhaaya sumukhaaya sukhaaya cha || 121 ||

Sunakhaaya sudamshtraaya surathaaya sudhaaya cha |
namah khatvaangahastaaya khetamudgarapaanaye || 122 ||

Saankhyaaya suramukhyaaya prakhyaataprabhavaaya cha |
khagendraaya mrigendraaya nagendraaya dhrivaaya cha || 123 ||

Naagakeyoorahaaraaya naagendraayaaghamardine |
nadeevaasaaya naagaaya naanaaroopadharaaya cha || 124 ||

Naageshvaraaya nagnaaya namitaayaamitaaya cha |
naagaantakarathaayaiva naranaaraayanaaya cha || 125 ||

Namo matsyasvaroopaaya kachchhapaaya namo namah |
namo yajnyavaraahaaya shree nrisimhaaya te namah || 126 ||

Vikramaakraantalokaaya vaamanaaya mahaujase |
namo bhaargavaraamaaya raavanaantakaraaya cha || 127 ||

Namaste balaraamaaya kamsapradhvamsakaarine |
buddhaaya buddharoopaaya teekshnaroopaaya kalkine || 128 ||

Aatreyaayaagninetraaya kapilaaya dvijaaya cha |
kshetraaya pashupaalaaya pashuvaktraaya te namah || 129 ||

Grihasthaaya vanasthaaya yataye brahmachaarine |
svargaapavargadaatre cha tadbhoktre cha mumukshave || 130 ||

Saalagraamanivaasaaya ksheeraabdhinilayaaya cha |
shreeshailaadrinivaasaaya shailavaasaaya te namah || 131 ||

Yogihritpadmavaasaaya mahaahamsaaya te namah |
guhaavaasaaya guhyaaya guptaaya gurave namah || 132 ||

Namo moolaadhivaasaaya neelavastradharaaya cha |
peetavastradharaayaiva raktavastradharaaya cha || 133 ||

Raktamaalaavibhooshaaya raktagandhaanulepine |
dhurandharaaya dhoortaaya durgamaaya dhuraaya cha || 134 ||

Durmadaaya durantaaya durdharaaya namo namah |
durnireekshyaaya deeptaaya durdarshaaya drumaaya cha || 135 ||

Durbhedaaya duraashaaya durlabhaaya namo namah |
driptaaya deeptavaktraaya udhrirtaaya namo namah || 136 ||

Unmattaaya pramattaaya namo daityaaraye namah |
rasajnyaaya raseshaaya hyaakarnanayanaaya cha || 137 ||

Vandyaaya pariveshaaya rathyaaya rasikaaya cha |
oordhvaasyaayordhvadehaaya namaste chordhvaretase || 138 ||

Padmapradhvamsikaantaaya shankhachakradharaaya cha |
gadaapadmadharaayaiva panchabaanadharaaya cha || 139 ||

Kaameshvaraaya kaamaaya kaamaroopaaya kaamine |
namah kaamavihaaraaya kaamaroopadharaaya cha || 140 ||

Somasooryaagninetraaya somapaaya namo namah |
namah somaaya vaamaaya vaamadevaaya te namah || 141 ||

Saamasvaraaya saumyaaya bhaktigamyaaya te namah |
kooshmaandagananaathaaya sarvashreyaskaraaya cha || 142 ||

Bheeshmaaya bheekaraayaiva bheema vikramanaaya cha |
mrigagreevaaya jeevaaya jitaaya jitakaashine || 143 ||

Jatine jaamadagnyaaya namaste jaatavedase |
japaakusumavarnaaya japyaaya japitaaya cha || 144 ||

Jaraayujaayaandajaaya svedajaayodbhidaaya cha |
janaardanaaya raamaaya jaahnaveejanakaaya cha || 145 ||

Jaraajanmavidooraaya pradyumnaaya prabodhine |
raudrajihvaaya rudraaya veerabhadraaya te namah || 146 ||

Chidroopaaya samudraaya kadrudraaya prachetase |
indriyaayendriyajnyaaya nama indraanujaaya cha || 147 ||

Ateendriyaaya saandraaya indiraapataye namah |
eeshaanaaya cha heedyaaya heepsitaaya tvinaaya cha || 148 ||

Vyomaatmane cha vyomne cha namaste vyomakeshine |
vyomoddharaaya cha vyomavaktraayaasuraghaatine || 149 ||

Namaste vyomadamshtraaya vyomavaasaaya te namah |
sukumaaraaya maaraaya shimshumaaraaya te namah || 150 ||

Vishvaaya vishvaroopaaya namo vishvaatmakaaya cha |
jnyaanaatmakaaya jnyaanaaya vishveshaaya paraatmane || 151 ||

Ekaatmane namastubhyam namaste dvaadashaatmane |
chaturvimshatiroopaaya panchavimshatimoortaye || 152 ||

Shadvimshakaatmane nityam saptavimshatikaatmane |
dharmaarthakaamamokshaaya vimuktaaya namo namah || 153 ||

Bhaavashuddhaaya saadhyaaya siddhaaya sharabhaaya cha |
prabodhaaya subodhaaya namo buddhipradaaya cha || 154 ||

Snigdhaaya cha vidagdhaaya mugdhaaya munaye namah |
priyashravaaya shraavyaaya sushravaaya shravaaya cha || 155 ||

Graheshaaya maheshaaya brahmeshaaya namo namah |
shreedharaaya suteerthaaya hayagreevaaya te namah || 156 ||

Ugraaya chogravegaaya ugrakarmarataaya cha |
ugranetraaya vyagraaya samagragunashaaline || 157 ||

Baalagrahavinaashaaya pishaachagrahaghaatine |
dushtagrahanihantre cha nigrahaanugrahaaya cha || 158 ||

Vrishadhvajaaya vrishnyaaya vrishabhaaya vrishaaya cha |
ugrashravaaya shaantaaya namah shrutidharaaya cha || 159 ||

Namaste devadevesha namaste madhusoodana |
namaste pundareekaaksha namaste duritakshaya || 160 ||

Namaste karunaasindho namaste samitinjaya |
namaste naarasimhaaya namaste garudadhvaja || 161 ||

Yajnyadhvaja namastestu kaaladhvaja jayadhvaja |
agninetra namastestu namaste hyamarapriya || 162 ||

Simhanetra namastestu namaste bhaktavatsala |
dharmanetra namastestu namaste karunaakara || 163 ||

Punyanetra namastestu namastebheeshtadaayaka |
namo namaste jayasimharoopa namo namaste narasimharoopa || 164 ||

Namo namaste gurusimharoopa namo namaste ranasimharoopa |
namo namaste gurusimharoopa namo namaste laghusimharoopa || 165 ||

Brahma uvaacha –
udvrittam garvitam daityam nihatyaajau suradvisham |
devakaaryam mahatkritvaa garjase svaatmatejasaa || 166 ||

Atiraudramidam roopam dussaham duratikramam |
drishtvaitaa devataah sarvaah shankitaastvaamupaagataah || 167 ||

Etaanpashya maheshaanam brahmaanam maam shacheepatim |
dikpaalaan dvaadashaadityaan rudraanuragaraakshasaan || 168 ||

Sarvaan rishiganaansaptamaatrirgaureem sarasvateem |
lakshmeem nadeeshcha teerthaani ratim bhootagaananapi || 169 ||

Praseeda tvam mahaasimha hyugrabhaavamimam tyaja |
prakritistho bhava tvam hi shaantabhaavam cha dhaaraya || 170 ||

Ityuktvaa dandavadbhoomau papaata sa pitaamahah |
praseeda tvam praseeda tvam praseedeti punah punah || 171 ||

Maarkandeya uvaacha-
drishtvaa tu devataah sarvaah shrutvaa taam brahmano giram |
stotrenaanena santushtah saumyabhaavamadhaarayat || 172 ||

Abraveennaarasimhastaan veekshya sarvaansurottamaan |
santrastaan bhayasamvignaan sharanam samupaagataan || 173 ||

Shreenrisimha uvaacha-
bho bho devaganaah sarve pitaamahapurogamaah |
shrinudhvam mama vaakyam cha bhavantu vigatajvaraah || 174 ||

Yaddhitam bhavataam maanam tatkarishyaami saampratam |
suraa naamasahasram me trisandhyam yah pathet shuchih || 175 ||

Shrinoti shraavayati vaa poojaam te bhaktisamyutah |
sarvaankaamaanavaapnoti jeevechcha sharadaam shatam || 176 ||

Yo naamabhirnrisimhaadyairarchayetkramasho mama |
sarvateertheshu yatpunyam sarvayajnyeshu yatphalam || 177 ||

Sarvapoojaasu yatproktam tatsarvam labhate narah |
jaatismaratvam labhate brahmajnyaanam sanaatanam || 178 ||

Sarvapaapavinirmuktah tadvishnoh paramam padam |
yo naamakavacham badhvaa vicharedvigatajvarah || 179 ||

Bhootabhetaalakooshmaanda pishaachabrahmaraakshasaah |
shaakineedaakineejyeshthaa sinee baalagrahaadayah || 180 ||

Dushtagrahaashcha nashyanti yaksharaakshasapannagaah |
ye cha sandhyaagrahaah sarve chandaalagrahasanjnyikaah || 181 ||

Nishaacharagrahaah sarve pranashyanti cha dooratah |
kukshirogashcha hridrogah shooraapasmaara eva cha || 182 ||

Ekaahikam dvyaahikam cha chaaturdhikamahaajvaram |
atha yo vyaadhayashchaiva rogaa rogaadhidevataah || 183 ||

Sheeghram nashyanti te sarve nrisimhasmaranaakulaah |
raajaano daasataam yaanti shatravo yaanti mitrataam || 184 ||

Jalaani sthalataam yaanti vahnayo yaanti sheetataam |
vishaanyamritataam yaanti nrisimhasmaranaatsuraah || 185 ||

Raajyakaamo labhedraajyam dhanakaamo labheddhanam |
vidyaakaamo labhedvidyaam baddho muchyeta bandhanaat || 186 ||

Vyaalavyaaghrabhayam naasti chorasarpaadikam tathaa |
anukoolaa bhavedbhaaryaa lokaishcha pratipoojyate || 187 ||

Suputraam dhanadhaanyam cha pashoomshcha vividhaanapi |
etatsarvamavaapnoti nrisimhasya prasaadatah || 188 ||

Jalasantarane chaiva parvataarohane tathaa |
vanepi vichiranmartyo vyaaghraadi vishame pathi || 189 ||

Bilapraveshe paataale naarasimhamanusmaret |
brahmaghnashcha pashughnashcha bhroonahaa gurutalpakah || 190 ||

Muchyate sarvapaapebhyah kritaghna streevighaatakah |
vedaanaam dooshakashchaapi maataapitri vinindakah || 191 ||

Asatyastu sadaa yajnyanindako lokanindakah |
smritvaa sakrinnrisimham tu muchyate sarvakilbashaih || 192 ||

Bahunaatra kimuktena smritvaa tam shuddhamaanasah |
yatra yatra charenmartyah nrisimhastatra gachchhati || 193 ||

Gachchhan tishthan shvapanmartyah jaagrachchhaapi prasannapi |
nrisimheti nrisimheti nrisimheti sadaa smaran || 194 ||

Pumaannalipyate paapairbhuktim muktim cha vindati |
naaree subhagataaveti saubhaagyam cha suroopataam || 195 ||

Bhartuh priyatvam labhate na vaidhavyam cha vindati |
na sapatneem cha janmaante samyak jnyaanee dvijo bhavet || 196 ||

Bhoomipradakshinaanmartyo yatphalam labhate chiraat |
tatphalam labhate naarasimhamoortipradakshinaat || 197 ||

Maarkandeya uvaacha –
ityuktvaa devadevesho lakshmeemaalingya leelayaa |
prahlaadasyaabhishekastu brahmane chopadishtavaan || 198 ||

Shreeshailasya pradeshe tu lokaanaam hitakaamyayaa |
svaroopam sthaapayaamaasa prakritisthobhavattadaa || 199 ||

Brahmaapi daityaraajaanam prahlaadamabhishichya cha |
daivataih saha supreeto hyaatmalokam yayau svayam || 200 ||

Hiranyakashiporbheetyaa prapalaaya shacheepatih |
svargaraajyaparibhrashto yugaanaamekasaptatih || 201 ||

Nrisimhena hate daitye tathaa svargamavaapa sah |
dikpaalakaashcha sampraaptastvam svasthaanamanuttamam || 202 ||

Dharme matih samastaanaam janaanaamabhavattadaa |
etannaamasahasrastu brahmanaa nirmitam puraa || 203 ||

Putraanadhyaapayaamaasa sanakaadeenmahaamuneen |
oochuste tadgatah sarve lokaanaam hitakaamyayaa || 204 ||

Devataa rishayah siddhaa yakshavidyaadharoragaah |
gandharvaashcha manushyaashcha ihaamutraphalaishinah || 205 ||

Asya stotrasya paathanaatvishuddha manasobhavan |
sanatkumaaraatsampraaptau bharadvaajo munistadaa || 206 ||

Tasmaadaangeerasah praaptastasmaatpraapto mahaamatih |
jagraaha bhaargavastasmaadagnimitraaya sobraveet || 207 ||

Jaigeeshavyaaya sapraaha ritukarnaaya samyamee |
vishnumitraaya sapraaha sobraveechchhyavanaaya cha || 208 ||

Tasmaadavaapa shaandilyo gargaaya praaha vai munih |
kritunjayaaya sa praaha sopi bodhaayanaaya cha || 209 ||

Kramaatsa vishnave praaha sa praahoddhaamakukshaye |
simha tejaastu tasmaachcha shivapriyaayanai dadau || 212 ||

Upadishtosmyaham tasmaadidam naamasahasrakam |
tatprasaadaadamrityurme yasmaatkasmaadbhayam na cha || 213 ||

Mayaa cha kathitam naarasimhastotramidam tava |
tvam hi nityam shuchirbhootvaa tamaaraadhaya shaashvatam || 214 ||

Sarvabhootaashrayam devam nrisimham bhaktavatsalam |
poojayitvaa stavam japtvaa hutvaa nishchalamaanasah || 215 ||

Praapyase mahateem siddhim sarvaankaamaannarottama |
ayameva parodharmastvidameva param tapah || 216 ||

Idameva param jnyaanamidameva mahadvratam |
ayameva sadaachaaro hyayameva mahaamakhah || 217 ||

Idameva trayo vedaah shaastraanyaagamaani cha |
nrisimhamantraadanyatra vaidikastu na vidyate || 218 ||

Yadihaasti tadanyatra yannehaasti na tatkvachit |
kathitam naarasimhasya charitam paapanaashanam || 219 ||

Sarvamantramayam taapatrayopashamanam param |
sarvaarthasaadhanam divyam kim bhooyah shrotumichchhasi || 220 ||

Om nama iti shreenrisimhapuraane stotraratnaakare shreenarasimhapraadurbhaave aapaduddhaara ghora veera lakshmeenrisimha divya sahasranaamastotramantraraajah sarvaarthasaadhanam naama dvishatatamodhyaayah samaaptah ||