Advertisment

Sri Vasya Varahi Stotram

Sri Vasya Varahi Stotram

oṃ asya śrī sarva vaśīkaraṇa stotra maṃtrasya
 nārada ṛṣiḥanuṣṭup chaṃdaḥ
 śrī vaśyavārāhī devatā 
 aiṃ bījaṃ klīṃ śaktiḥ glauṃ kīlakaṃ
 mama sarvavaśyārthe jape viniyogaḥ 

dhyānam –
tāre tāriṇi devi viśvajanani prauḍhapratāpānvite
tāre dikṣu vipakṣa yakṣa dalini vācā calā vāruṇī |
lakṣmīkāriṇi kīrtidhāriṇi mahāsaubhāgyasaṃdāyini |
rūpaṃ dehi yaśaśca satataṃ vaśyaṃ jagatyāvṛtam |

atha stotram –

aśvārūḍhe raktavarṇe smitasaumyamukhāṃbuje |
rājyastrī sarvajaṃtūnāṃ vaśīkaraṇanāyike || 1 ||

vaśīkaraṇakāryārthaṃ purā devena nirmitam |
tasmādvaśyavārāhī sarvānme vaśamānaya || 2 ||

yathā rājā mahājñānaṃ vastraṃ dhānyaṃ mahāvasu |
mahyaṃ dadāti vārāhi yathātvaṃ vaśamānaya || 3 ||

aṃtarbahiśca manasi vyāpāreṣu sabhāṣu ca |
yathā māmevaṃ smarati tathā vaśyaṃ vaśaṃ kuru || 4 ||

cāmaraṃ dolikāṃ chatraṃ rājacihnāni yacchati |
abhīṣṭhaṃ saṃpradorājyaṃ yathā devi vaśaṃ kuru || 5 ||
manmathasmaraṇādrāmā ratiryātu mayāsaha |
strīratneṣu mahatprema tathā janayakāmade || 6 ||

mṛga pakṣyādayāḥ sarve māṃ dṛṣṭvā premamohitāḥ |
anugacchati māmeva tvatprasādāddayāṃ kuru || 7 ||
vaśīkaraṇakāryārthaṃ yatra yatra prayuṃjati |
sammohanārthaṃ vardhitvāttatkāryaṃ tatra karṣaya || 8 ||

vaśamastīti caivātra vaśyakāryeṣu dṛśyate |
tathā māṃ kuru vārāhī vaśyakārya pradarśaya || 9 ||
vaśīkaraṇa bāṇāstraṃ bhaktyāpaddhinivāraṇam |
tasmādvaśyavārāhī jagatsarvaṃ vaśaṃ kuru || 10 ||

vaśyastotramidaṃ devyā trisaṃdhyaṃ yaḥ paṭhennaraḥ |
abhīṣṭaṃ prāpnuyādbhakto ramāṃ rājyaṃ yathāpivaḥ || 11 ||

iti atharvaśikhāyāṃ vaśyavārāhī stotram |

Advertisment