Advertisment

Sri Varahi Devi Kavacham

asyaśrī vārāhī kavacasya trilocana ṛṣīḥ anuṣṭup chaṃdaḥ śrī vārāhī devatā                
              oṃ bījaṃ glauṃ śaktiḥ svāheti kīlakaṃ mama sarvaśatrunāśanārthe jape viniyogaḥ
                                       dhyānam


dhyātveṃdra nīlavarṇābhāṃ caṃdrasūryāgni locanāṃ
vidhiviṣṇu hareṃdrādimātṛbhairavasevitām II   1

jvalanmaṇigaṇaprokta makuṭāmāvilaṃbitāṃ
astraśastrāṇi sarvāṇi tattatkāryocitāni ca II   2

etaissamastairvividhaṃ bibhratīṃ musalaṃ halaṃ
pātvā hiṃsrān hi kavacaṃ bhuktimukti phalapradam II  3

paṭhettri saṃdhyaṃ rakṣārthaṃ ghoraśatrunivṛttidaṃ
vārtāḷī me śiraḥ pātu ghorāhī phālamuttamam II   4

netre varāhavadanā pātu karṇau tathāṃjanī
ghrāṇaṃ me ruṃdhinī pātu mukhaṃ me pātu jaṃdhinīII  5

pātu me mohinī jihvāṃ staṃbhinī kaṃthamādarāt
skaṃdhau me paṃcamī pātu bhujau mahiṣavāhanā II   6

siṃhārūḍhā karau pātu kucau kṛṣṇamṛgāṃcitā
nābhiṃ ca śaṃkhinī pātu pṛṣṭhadeśe tu cakriṇi II  7

khaḍgaṃ pātu ca kaṭyāṃ me meḍhraṃ pātu ca khedinī
gudaṃ me krodhinī pātu jaghanaṃ staṃbhinī tathā II   8

caṃḍoccaṃḍa ścoruyugaṃ jānunī śatrumardinī
jaṃghādvayaṃ bhadrakāḷī mahākāḷī ca gulphayo II  9

pādādyaṃguḷiparyaṃtaṃ pātu conmattabhairavī
sarvāṃgaṃ me sadā pātu kālasaṃkarṣaṇī tathā. II  10

yuktāyuktā sthitaṃ nityaṃ sarvapāpātpramucyate
sarve samarthya saṃyuktaṃ bhaktarakṣaṇatatparam. II  11

samastadevatā sarvaṃ savyaṃ viṣṇoḥ purārdhane
sarśaśatruvināśāya śūlinā nirmitaṃ purā. II  12

sarvabhaktajanāśritya sarvavidveṣa saṃhatiḥ
vārāhī kavacaṃ nityaṃ trisaṃdhyaṃ yaḥ paṭhennaraḥ. II  13

tathāvidhaṃ bhūtagaṇā na spṛśaṃti kadācana
āpadaśśatrucorādi grahadoṣāśca saṃbhavāḥ. II  14

mātāputraṃ yathā vatsaṃ dhenuḥ pakṣmeva locanaṃ
tathāṃgameva vārāhī rakṣā rakṣāti sarvadā. II  15