Advertisment

Sri Narasimha Dwadasa Nama Stotram

Sri Narasimha Dwadasa Nama Stotram

asya śrīnṛsiṃha dvādaśanāmastotra mahāmaṃtrasya 
vedavyāso bhagavān ṛṣiḥ 
anuṣṭupchaṃdaḥ 
lakṣmīnṛsiṃho devatā
 śrīnṛsiṃha prītyarthe viniyogaḥ |

dhyānaṃ |
svabhakta pakṣapātena tadvipakṣa vidāraṇam |
nṛsiṃhamadbhutaṃ vaṃde paramānaṃda vigraham ||
stotraṃ |
prathamaṃ tu mahājvālo dvitīyaṃ tūgrakesarī |
tṛtīyaṃ vajradaṃṣṭraśca caturthaṃ tu viśāradaḥ || 1 ||

paṃcamaṃ nārasiṃhaśca ṣaṣṭhaḥ kaśyapamardanaḥ |
saptamo yātuhaṃtā ca aṣṭamo devavallabhaḥ || 2||

nava prahlādavarado daśamo'naṃtahastakaḥ |
ekādaśo mahārudro dvādaśo dāruṇastathā || 3 ||

dvādaśaitāni nāmāni nṛsiṃhasya mahātmanaḥ |
maṃtrarājeti vikhyātaṃ sarvapāpavināśanam || 4 ||

kṣayāpasmārakuṣṭhādi tāpajvaranivāraṇam |
rājadvāre mahāghore saṃgrāme ca jalāṃtare || 5 ||

girigahvāra āraṇye vyāghracorāmayādiṣu |
raṇe ca maraṇe caiva śamadaṃ paramaṃ śubham || 6 ||

śatamāvartayedyastu mucyate vyādhibaṃdhanāt |
āvartayetsahasraṃ tu labhate vāṃchitaṃ phalam || 7 ||

    iti śrī nṛsiṃha dvādaśanāma stotraṃ |

Advertisment