Advertisment

Runa Vimochana Angaraka stotram

Runa Vimochana Angaraka stotram

Runa Vimochana Angaraka stotram

Skanda Uvaacha:

Rina Grasta Naraanaantu Rinamuktih Kadham Bhavet |

Brahmovaacha :
Vakshyeham Sarvalokaanaam Hitaartham Hitakaamadam |

O Asya Shree Angaaraka Stotra Mahaa Mantrasya | Gautama Rishih | Anushtup Chchhandah | Angaarako Devataa | Mama Rina Vimochanaarthe Jape Viniyogah |

Dhyaanam :

Rakta Maalyaambara Dharah Shoola Shakti Gadaadharah |
Chaturbhujo Meshagato Varadashchadharaa Sutah ||

Mangalo Bhoomi Putrashcha Rinahartaa Kripaakarah |
Dharaatmajah Kujo Baumo Bhoomijo Bhoomi Nandanah ||

Angaarako Yamashchaiva Sarva Rogaapahaarakah |
Srashtaa Kartaacha Hartaacha Sarvadevaishcha Poojitah ||

Etaani Kuja Naamaani Nityam Yah Prayatah Pathet |
Rinam Najaayate Tasya Dhanam Praapnotyasamshayah ||

Angaaraka Maheeputra Bhagavan Bhaktavatsala |
Namostute Mamaashesha Rinamaashu Vimochaya ||

Rakta Gandhaishcha Pushpaishcha Dhoopa Deepai Rgudodanaih |
Mangalam Poojayitvaatu Mangalaahani Sarvadaa ||

Eka Vimshati Naamaani Pathitvaatu Tadantike |
Rinarekhaah Prakartavyaa Angaarena Tadagratah ||

Taashcha Pramaarjayet Pashchaat Vaamapaadena Samsprishan


Moolamantrah

Angaaraka Maheeputra Bhagavan Bhaktavatsala |
Namostute Mamaashesha Rina Maashu Vimochaya ||

Evam Krite Na Sandeho Rinam Hitvaa Dhanam Labhet|
Mahateem Shriya Maapnoti Hyaparo Dhanado Yuvaa ||
Arghyam :

Angaaraka Mahee Putra Bhagavan Bhakta Vatsala |
Namostu Te Mamaashesha Rinamaashu Vimochaya ||

Bhoomi Putra Mahaa Teja Ssvedodbhava Pinaakinah |
Rinaartastvaam Prapannosmi Grihaanaarghyam Namostute ||

|| Iti Rina Vimochaka Angaaraka Stotram Sampoornam ||

Advertisment